Original

अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः ।कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥ ६५ ॥

Segmented

अविन्ध्यो हि महा-बाहो राक्षसो वृद्ध-संमतः कथितस् तेन सुग्रीवस् त्वद्विधैः सचिवैः वृतः

Analysis

Word Lemma Parse
अविन्ध्यो अविन्ध्य pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
कथितस् कथय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
त्वद्विधैः त्वद्विध pos=a,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part