Original

क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह ।प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥ ६३ ॥

Segmented

क्षिप्रम् एष्यति ते भर्ता सर्व-शाखामृगैः सह प्रत्ययम् कुरु मे देवि वानरो ऽस्मि न राक्षसः

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शाखामृगैः शाखामृग pos=n,g=m,c=3,n=p
सह सह pos=i
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
वानरो वानर pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s