Original

कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह ।सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ॥ ६२ ॥

Segmented

कुशलम् त्वा अब्रवीत् रामः सीते सौमित्रिणा सह सखिभावात् च सुग्रीवः कुशलम् त्वा अनुपृच्छति

Analysis

Word Lemma Parse
कुशलम् कुशल pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
सखिभावात् सखिभाव pos=n,g=m,c=5,n=s
pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुपृच्छति अनुप्रछ् pos=v,p=3,n=s,l=lat