Original

राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ ।सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥ ६१ ॥

Segmented

राज-पुत्रौ कुशलिनौ भ्रातरौ राम-लक्ष्मणौ सर्व-शाखामृग-इन्द्रेण सुग्रीवेन अभिपालितौ

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
कुशलिनौ कुशलिन् pos=a,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
शाखामृग शाखामृग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभिपालितौ अभिपालय् pos=va,g=m,c=1,n=d,f=part