Original

सीते रामस्य दूतोऽहं वानरो मारुतात्मजः ।त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ॥ ६० ॥

Segmented

सीते रामस्य दूतो ऽहम् वानरो मारुतात्मजः त्वद्-दर्शनम् अभिप्रेप्सुः इह प्राप्तो विहायसा

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
रामस्य राम pos=n,g=m,c=6,n=s
दूतो दूत pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वानरो वानर pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अभिप्रेप्सुः अभिप्रेप्सु pos=a,g=m,c=1,n=s
इह इह pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विहायसा विहायस् pos=n,g=n,c=3,n=s