Original

योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः ।सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥ ६ ॥

Segmented

यो ऽसौ कुल-अधमः मूढो मया राज्ये ऽभिषेचितः सर्व-वानर-गोपुच्छाः यम् ऋक्षाः च भजन्ति वै

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषेचितः अभिषेचय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
गोपुच्छाः गोपुच्छ pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
pos=i
भजन्ति भज् pos=v,p=3,n=p,l=lat
वै वै pos=i