Original

निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः ।उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ॥ ५९ ॥

Segmented

निमित्तैस् ताम् अहम् सीताम् उपलभ्य पृथग्विधैः उपसृत्य अब्रुवम् च आर्याम् अभिगम्य रहः-गताम्

Analysis

Word Lemma Parse
निमित्तैस् निमित्त pos=n,g=n,c=3,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
पृथग्विधैः पृथग्विध pos=a,g=m,c=3,n=p
उपसृत्य उपसृ pos=vi
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
pos=i
आर्याम् आर्य pos=a,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
रहः रहस् pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part