Original

नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने ।ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् ।शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥ ५७ ॥

Segmented

न अध्यवस्यत् यदा कश्चित् सागरस्य विलङ्घने ततः पितरम् आविश्य पुप्लुवे ऽहम् महा-अर्णवम् शत-योजन-विस्तीर्णम् निहत्य जल-राक्षसीम्

Analysis

Word Lemma Parse
pos=i
अध्यवस्यत् अध्यवसो pos=v,p=3,n=s,l=lan
यदा यदा pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
विलङ्घने विलङ्घन pos=n,g=n,c=7,n=s
ततः ततस् pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
निहत्य निहन् pos=vi
जल जल pos=n,comp=y
राक्षसीम् राक्षसी pos=n,g=f,c=2,n=s