Original

दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे ।भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ॥ ५५ ॥

Segmented

दृष्टा पारे समुद्रस्य त्रिकूट-गिरि-कन्दरे भवित्री तत्र वैदेही न मे अस्ति अत्र विचारणा

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
पारे पार pos=n,g=m,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
त्रिकूट त्रिकूट pos=n,comp=y
गिरि गिरि pos=n,comp=y
कन्दरे कन्दर pos=n,g=m,c=7,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
तत्र तत्र pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s