Original

सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् ।रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥ ५४ ॥

Segmented

सो ऽस्मान् उत्थापयामास वाक्येन अनेन पक्षि-राज् रावणो विदितो मह्यम् लङ्का च अस्य महा-पुरी

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
उत्थापयामास उत्थापय् pos=v,p=3,n=s,l=lit
वाक्येन वाक्य pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
पक्षि पक्षिन् pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
मह्यम् मद् pos=n,g=,c=4,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
पुरी पुरी pos=n,g=f,c=1,n=s