Original

तस्याहं सर्वमेवैतं भवतो व्यसनागमम् ।प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् ॥ ५३ ॥

Segmented

तस्य अहम् सर्वम् एव एतम् भवतो व्यसन-आगमम् प्राय-उपवेशने च एव हेतुम् विस्तरतो ऽब्रुवम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
एव एव pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
व्यसन व्यसन pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
प्राय प्राय pos=n,comp=y
उपवेशने उपवेशन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
हेतुम् हेतु pos=n,g=m,c=2,n=s
विस्तरतो विस्तर pos=n,g=m,c=5,n=s
ऽब्रुवम् ब्रू pos=v,p=1,n=s,l=lan