Original

कः स रामः कथं सीता जटायुश्च कथं हतः ।इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥ ५२ ॥

Segmented

कः स रामः कथम् सीता जटायुस् च कथम् हतः इच्छामि सर्वम् एव एतत् श्रोतुम् प्लवग-सत्तमाः

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
सीता सीता pos=n,g=f,c=1,n=s
जटायुस् जटायुस् pos=n,g=m,c=1,n=s
pos=i
कथम् कथम् pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
प्लवग प्लवग pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p