Original

स संपातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् ।विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ॥ ५१ ॥

Segmented

स सम्पातिस् तदा राजन् श्रुत्वा सु महत् अप्रियम् विषण्ण-चेताः पप्रच्छ पुनः अस्मान् अरिंदम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्पातिस् सम्पाति pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
विषण्ण विषद् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=n,g=m,c=8,n=s