Original

ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः ।तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः ।निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ॥ ४९ ॥

Segmented

ततो दग्धौ इमौ पक्षौ न दग्धौ तु जटायुषः तदा मे चिर-दृष्टः स भ्राता गृध्र-पतिः प्रियः निर्दग्ध-पक्षः पतितो हि अहम् अस्मिन् महा-गिरौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दग्धौ दह् pos=va,g=m,c=1,n=d,f=part
इमौ इदम् pos=n,g=m,c=1,n=d
पक्षौ पक्ष pos=n,g=m,c=1,n=d
pos=i
दग्धौ दह् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
जटायुषः जटायुस् pos=n,g=m,c=6,n=s
तदा तदा pos=i
मे मद् pos=n,g=,c=6,n=s
चिर चिर pos=a,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
गृध्र गृध्र pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
निर्दग्ध निर्दह् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s