Original

संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः ।अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् ॥ ४८ ॥

Segmented

सम्पातिः नाम तस्य अहम् ज्येष्ठो भ्राता खग-अधिपः अन्योन्य-स्पर्धया आरूढौ आवाम् आदित्य-संसदम्

Analysis

Word Lemma Parse
सम्पातिः सम्पाति pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
खग खग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
आरूढौ आरुह् pos=va,g=m,c=1,n=d,f=part
आवाम् मद् pos=n,g=,c=1,n=d
आदित्य आदित्य pos=n,comp=y
संसदम् संसद् pos=n,g=f,c=2,n=s