Original

सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् ।भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥ ४७ ॥

Segmented

सो ऽस्मान् अतर्कयद् भोक्तुम् अथ अभ्येत्य वचो ऽब्रवीत् भोः क एष मम भ्रातुः जटायोः कुरुते कथाम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
अतर्कयद् तर्कय् pos=v,p=3,n=s,l=lan
भोक्तुम् भुज् pos=vi
अथ अथ pos=i
अभ्येत्य अभ्ये pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भोः भोः pos=i
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
जटायोः जटायु pos=n,g=m,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कथाम् कथा pos=n,g=f,c=2,n=s