Original

ततः पर्वतशृङ्गाभं घोररूपं भयावहम् ।पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् ॥ ४६ ॥

Segmented

ततः पर्वत-शृङ्ग-आभम् घोर-रूपम् भय-आवहम् पक्षिणम् दृष्टवन्तः स्म वैनतेयम् इव अपरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
पक्षिणम् पक्षिन् pos=n,g=m,c=2,n=s
दृष्टवन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
वैनतेयम् वैनतेय pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s