Original

तत्रानशनसंकल्पं कृत्वासीना वयं तदा ।ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥ ४५ ॥

Segmented

तत्र अनशन-संकल्पम् कृत्वा आसीनाः वयम् तदा ततः कथा-अन्ते गृध्रस्य जटायोः अभवत् कथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अनशन अनशन pos=n,comp=y
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
तदा तदा pos=i
ततः ततस् pos=i
कथा कथा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
गृध्रस्य गृध्र pos=n,g=m,c=6,n=s
जटायोः जटायु pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
कथा कथा pos=n,g=f,c=1,n=s