Original

ततो मलयमारुह्य पश्यन्तो वरुणालयम् ।विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥ ४३ ॥

Segmented

ततो मलयम् आरुह्य पश्यन्तो वरुणालयम् विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मलयम् मलय pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
विषण्णा विषद् pos=va,g=m,c=1,n=p,f=part
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
खिन्ना खिद् pos=va,g=m,c=1,n=p,f=part
निराशा निराश pos=a,g=m,c=1,n=p
जीविते जीवित pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i