Original

निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः ।समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥ ४२ ॥

Segmented

निर्याय तस्माद् उद्देशात् पश्यामो लवणा अम्भसः समीपे सह्य-मलयौ दर्दुरम् च महा-गिरिम्

Analysis

Word Lemma Parse
निर्याय निर्या pos=vi
तस्माद् तद् pos=n,g=m,c=5,n=s
उद्देशात् उद्देश pos=n,g=m,c=5,n=s
पश्यामो पश् pos=v,p=1,n=p,l=lat
लवणा लवण pos=a,g=f,c=1,n=s
अम्भसः अम्भस् pos=n,g=n,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
सह्य सह्य pos=n,comp=y
मलयौ मलय pos=n,g=m,c=2,n=d
दर्दुरम् दर्दुर pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s