Original

तया दत्तानि भोज्यानि पानानि विविधानि च ।भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥ ४१ ॥

Segmented

तया दत्तानि भोज्यानि पानानि विविधानि च भुक्त्वा लब्ध-बलाः सन्तस् तया उक्तेन पथा ततः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
दत्तानि दा pos=va,g=n,c=2,n=p,f=part
भोज्यानि भोज्य pos=n,g=n,c=2,n=p
पानानि पान pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
भुक्त्वा भुज् pos=vi
लब्ध लभ् pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
सन्तस् अस् pos=va,g=m,c=1,n=p,f=part
तया तद् pos=n,g=f,c=3,n=s
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
पथा पथिन् pos=n,g=m,c=3,n=s
ततः ततस् pos=i