Original

मयस्य किल दैत्यस्य तदासीद्वेश्म राघव ।तत्र प्रभावती नाम तपोऽतप्यत तापसी ॥ ४० ॥

Segmented

मयस्य किल दैत्यस्य तदा आसीत् वेश्म राघव तत्र प्रभावती नाम तपो ऽतप्यत तापसी

Analysis

Word Lemma Parse
मयस्य मय pos=n,g=m,c=6,n=s
किल किल pos=i
दैत्यस्य दैत्य pos=n,g=m,c=6,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
राघव राघव pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
प्रभावती प्रभावती pos=n,g=f,c=1,n=s
नाम नाम pos=i
तपो तपस् pos=n,g=n,c=2,n=s
ऽतप्यत तप् pos=v,p=3,n=s,l=lan
तापसी तापसी pos=n,g=f,c=1,n=s