Original

प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः ।सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि ॥ ४ ॥

Segmented

प्रभाते लक्ष्मणम् वीरम् अभ्यभाषत दुर्मनाः सीताम् संस्मृत्य धर्म-आत्मा रुद्धाम् राक्षस-वेश्मनि

Analysis

Word Lemma Parse
प्रभाते प्रभात pos=n,g=n,c=7,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
संस्मृत्य संस्मृ pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रुद्धाम् रुध् pos=va,g=f,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s