Original

गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः ।दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा ॥ ३९ ॥

Segmented

गत्वा सु महा-अध्वानम् आदित्यस्य प्रभाम् ततः दृष्टवन्तः स्म तत्र एव भवनम् दिव्यम् अन्तरा

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
ततः ततस् pos=i
दृष्टवन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
तत्र तत्र pos=i
एव एव pos=i
भवनम् भवन pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अन्तरा अन्तरा pos=i