Original

प्रविशामो वयं तां तु बहुयोजनमायताम् ।अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥ ३८ ॥

Segmented

प्रविशामो वयम् ताम् तु बहु-योजनम् आयताम् सुविपिनाम् गहनाम् कीट-सेविताम्

Analysis

Word Lemma Parse
प्रविशामो प्रविश् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
बहु बहु pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
सुविपिनाम् सुविपिन pos=a,g=f,c=2,n=s
गहनाम् गहन pos=a,g=f,c=2,n=s
कीट कीट pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part