Original

विचित्य दक्षिणामाशां सपर्वतवनाकराम् ।श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् ॥ ३७ ॥

Segmented

विचित्य दक्षिणाम् आशाम् स पर्वत-वन-आकराम् श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महा-गुहाम्

Analysis

Word Lemma Parse
विचित्य विचि pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वन वन pos=n,comp=y
आकराम् आकर pos=n,g=f,c=2,n=s
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
काले काल pos=n,g=m,c=7,n=s
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
स्म स्म pos=i
दृष्टवन्तो दृश् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s