Original

इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः ।प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥ ३६ ॥

Segmented

इति उक्त-वचनम् रामम् प्रत्युवाच अनिल-आत्मजः प्रियम् आख्यामि ते राम दृष्टा सा जानकी मया

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनम् वचन pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अनिल अनिल pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आख्यामि आख्या pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s