Original

अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे ।हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे ॥ ३५ ॥

Segmented

अमोक्षयित्वा वैदेहीम् अहत्वा च रिपून् रणे हृत-दारः अवधूतः च न अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
अमोक्षयित्वा अमोक्षयित्वा pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
अहत्वा अहत्वा pos=i
pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
हृत हृ pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
अवधूतः अवधू pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat