Original

तानुवाचागतान्रामः प्रगृह्य सशरं धनुः ।अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥ ३३ ॥

Segmented

तान् उवाच आगतान् रामः प्रगृह्य स शरम् धनुः अपि माम् जीवयिष्यध्वम् अपि वः कृतकृत्यता

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
रामः राम pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
जीवयिष्यध्वम् जीवय् pos=v,p=2,n=p,l=lrn
अपि अपि pos=i
वः त्वद् pos=n,g=,c=6,n=p
कृतकृत्यता कृतकृत्यता pos=n,g=f,c=1,n=s