Original

गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः ।अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥ ३१ ॥

Segmented

गतिम् च मुख-वर्णम् च दृष्ट्वा रामो हनूमतः अगमत् प्रत्ययम् भूयो दृष्टा सीता इति भारत

Analysis

Word Lemma Parse
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
मुख मुख pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s