Original

हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः ।अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ ॥ ३० ॥

Segmented

च अपि विश्रान्तास् ते प्लवंगमाः अभिजग्मुः हरि-इन्द्रम् तम् राम-लक्ष्मण-संनिधौ

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
विश्रान्तास् विश्रम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
हरि हरि pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s