Original

कुमुदोत्पलपद्मानां गन्धमादाय वायुना ।महीधरस्थः शीतेन सहसा प्रतिबोधितः ॥ ३ ॥

Segmented

कुमुद-उत्पल-पद्मानाम् गन्धम् आदाय वायुना महीधर-स्थः शीतेन सहसा प्रतिबोधितः

Analysis

Word Lemma Parse
कुमुद कुमुद pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
पद्मानाम् पद्म pos=n,g=m,c=6,n=p
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
वायुना वायु pos=n,g=m,c=3,n=s
महीधर महीधर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
शीतेन शीत pos=n,g=n,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
प्रतिबोधितः प्रतिबोधय् pos=va,g=m,c=1,n=s,f=part