Original

तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् ।कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥ २८ ॥

Segmented

तेषाम् तम् प्रणयम् श्रुत्वा मेने स कृतकृत्यताम् कृतार्थानाम् हि भृत्यानाम् एतद् भवति चेष्टितम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
मेने मन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कृतकृत्यताम् कृतकृत्यता pos=n,g=f,c=2,n=s
कृतार्थानाम् कृतार्थ pos=a,g=m,c=6,n=p
हि हि pos=i
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part