Original

वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः ।विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥ २७ ॥

Segmented

वालिन्-पुत्रः ऽङ्गदः च एव ये च अन्ये प्लवग-ऋषभाः विचेतुम् दक्षिणाम् आशाम् राजन् प्रस्थापितास् त्वया

Analysis

Word Lemma Parse
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽङ्गदः अङ्गद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
विचेतुम् विचि pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रस्थापितास् प्रस्थापय् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s