Original

रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् ।त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥ २६ ॥

Segmented

रक्षितम् वालिना यत् तत् स्फीतम् मधुवनम् महत् त्वया च प्लवग-श्रेष्ठ तद् भुङ्क्ते पवनात्मजः

Analysis

Word Lemma Parse
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
वालिना वालिन् pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्फीतम् स्फीत pos=a,g=n,c=1,n=s
मधुवनम् मधुवन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
प्लवग प्लवग pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s