Original

द्विमासोपरमे काले व्यतीते प्लवगास्ततः ।सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥ २५ ॥

Segmented

द्वि-मास-उपरमे काले व्यतीते प्लवगास् ततः सुग्रीवम् अभिगम्य इदम् त्वरिता वाक्यम् अब्रुवन्

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
मास मास pos=n,comp=y
उपरमे उपरम pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
व्यतीते व्यती pos=va,g=m,c=7,n=s,f=part
प्लवगास् प्लवग pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
त्वरिता त्वरित pos=a,g=m,c=1,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan