Original

इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः ।दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥ २२ ॥

Segmented

इति एवम् वानर-इन्द्राः ते समाजग्मुः सहस्रशः दिशस् तिस्रो विचित्य अथ न तु ये दक्षिणाम् गताः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
सहस्रशः सहस्रशस् pos=i
दिशस् दिश् pos=n,g=f,c=2,n=p
तिस्रो त्रि pos=n,g=f,c=2,n=p
विचित्य विचि pos=vi
अथ अथ pos=i
pos=i
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part