Original

स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् ।अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥ २१ ॥

Segmented

स रामम् सह सुग्रीवः माल्यवन्त्-पृष्ठम् आस्थितम् अभिगम्य उदयम् तस्य कार्यस्य प्रत्यवेदयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
सह सह pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
माल्यवन्त् माल्यवन्त् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
अभिगम्य अभिगम् pos=vi
उदयम् उदय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan