Original

इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता ।त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥ २० ॥

Segmented

इति उक्तवान् लक्ष्मणस् तेन वानर-इन्द्रेण धीमता त्यक्त्वा रोषम् अदीन-आत्मा सुग्रीवम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वानर वानर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
त्यक्त्वा त्यज् pos=vi
रोषम् रोष pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan