Original

स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् ।ग्रहनक्षत्रताराभिरनुयातममित्रहा ॥ २ ॥

Segmented

स दृष्ट्वा विमले व्योम्नि निर्मलम् शशलक्षणम् ग्रह-नक्षत्र-ताराभिः अनुयातम् अमित्र-हा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
विमले विमल pos=a,g=m,c=7,n=s
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
निर्मलम् निर्मल pos=a,g=m,c=2,n=s
शशलक्षणम् शशलक्षण pos=n,g=m,c=2,n=s
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
ताराभिः तारा pos=n,g=f,c=3,n=p
अनुयातम् अनुया pos=va,g=m,c=2,n=s,f=part
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s