Original

स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति ।ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥ १९ ॥

Segmented

स मासः पञ्च-रात्रेण पूर्णो भवितुम् अर्हति ततः श्रोष्यसि रामेण सहितः सु महत् प्रियम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मासः मास pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
पूर्णो पूर्ण pos=a,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt
रामेण राम pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s