Original

सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः ।इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥ १५ ॥

Segmented

स भृत्य-दारः राज-इन्द्र सुग्रीवो वानर-अधिपः इदम् आह वचः प्रीतो लक्ष्मणम् नर-कुञ्जरम्

Analysis

Word Lemma Parse
pos=i
भृत्य भृत्य pos=n,comp=y
दारः दार pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s