Original

तमब्रवीद्रामवचः सौमित्रिरकुतोभयः ।स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥ १४ ॥

Segmented

तम् अब्रवीद् राम-वचः सौमित्रिः अकुतोभयः स तत् सर्वम् अशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राम राम pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अकुतोभयः अकुतोभय pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषेण अशेष pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
प्रह्वः प्रह्व pos=a,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s