Original

सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः ।तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ।पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥ १३ ॥

Segmented

स क्रोधः इति तम् मत्वा राजा प्रत्युद्ययौ हरिः तम् स दारः विनीत-आत्मा सुग्रीवः प्लवग-अधिपः पूजया प्रतिजग्राह प्रीयमाणस् तद्-अर्हया

Analysis

Word Lemma Parse
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
हरिः हरि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
पूजया पूजा pos=n,g=f,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
प्रीयमाणस् प्री pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
अर्हया अर्ह pos=a,g=f,c=3,n=s