Original

इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः ।प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ।किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ॥ १२ ॥

Segmented

इति उक्तवान् लक्ष्मणो भ्रात्रा गुरु-वाक्य-हिते रतः प्रतस्थे रुचिरम् गृह्य स मार्गण-गुणम् धनुः किष्किन्धा-द्वारम् आसाद्य प्रविवेश अनिवारितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
pos=i
मार्गण मार्गण pos=n,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
किष्किन्धा किष्किन्धा pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अनिवारितः अनिवारित pos=a,g=m,c=1,n=s