Original

यदि तावदनुद्युक्तः शेते कामसुखात्मकः ।नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥ १० ॥

Segmented

यदि तावद् अनुद्युक्तः शेते काम-सुख-आत्मकः नेतव्यो वालिन्-मार्गेण सर्व-भूत-गतिम् त्वया

Analysis

Word Lemma Parse
यदि यदि pos=i
तावद् तावत् pos=i
अनुद्युक्तः अनुद्युक्त pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
सुख सुख pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
नेतव्यो नी pos=va,g=m,c=1,n=s,f=krtya
वालिन् वालिन् pos=n,comp=y
मार्गेण मार्ग pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s