Original

मार्कण्डेय उवाच ।राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः ।वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः ॥ १ ॥

Segmented

मार्कण्डेय उवाच राघवः तु ससौमित्रिः सुग्रीवेन अभिपालितः वसन् माल्यवतः पृष्ठे ददर्श विमलम् नभः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
तु तु pos=i
ससौमित्रिः ससौमित्रि pos=a,g=m,c=1,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभिपालितः अभिपालय् pos=va,g=m,c=1,n=s,f=part
वसन् वस् pos=va,g=m,c=1,n=s,f=part
माल्यवतः माल्यवन्त् pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विमलम् विमल pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s