Original

सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः ।प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥ ८ ॥

Segmented

सीते पर्याप्तम् एतावत् कृतो भर्तुः अनुग्रहः प्रसादम् कुरु तन्वङ्गि क्रियताम् परिकर्म ते

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
एतावत् एतावत् pos=a,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
तन्वङ्गि तन्वङ्गी pos=n,g=f,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
परिकर्म परिकर्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s