Original

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् ॥ ७ ॥

Segmented

स ताम् आमन्त्र्य सुश्रोणीम् पुष्पकेतु-शर-आहतः इदम् इति अब्रवीत् बालाम् त्रस्ताम् रौहीम् इव अबलाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
सुश्रोणीम् सुश्रोणी pos=n,g=f,c=2,n=s
पुष्पकेतु पुष्पकेतु pos=n,comp=y
शर शर pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
बालाम् बाल pos=a,g=f,c=2,n=s
त्रस्ताम् त्रस् pos=va,g=f,c=2,n=s,f=part
रौहीम् रौही pos=n,g=f,c=2,n=s
इव इव pos=i
अबलाम् अबल pos=a,g=f,c=2,n=s