Original

स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः ॥ ६ ॥

Segmented

स तस्यास् तनु-मध्यायाः समीपे रजनीचरः ददृशे रोहिणीम् एत्य शनैश्चर इव ग्रहः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्यास् तद् pos=n,g=f,c=6,n=s
तनु तनु pos=a,comp=y
मध्यायाः मध्य pos=n,g=f,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
रजनीचरः रजनीचर pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
एत्य pos=vi
शनैश्चर शनैश्चर pos=n,g=m,c=1,n=s
इव इव pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s